सभी ज्योतिष मित्रों को मेरा निवेदन हे आप मेरा दिया हुवा लेखो की कोपी ना करे में किसी के लेखो की कोपी नहीं करता, किसी ने किसी का लेखो की कोपी किया हो तो वाही विद्या आगे बठाने की नही हे कोपी करने से आप को ज्ञ्नान नही मिल्त्ता भाई और आगे भी नही बढ़ता , आप आपके महेनत से तयार होने से बहुत आगे बठा जाता हे धन्यवाद ........
जय द्वारकाधीश
।। श्री नाग देवता पूजन अर्चना अभिषेक एवं प्रार्थना ओर स्तुति.....! ।।
*ॐ नमःशिवाय*
*सर्वे नागा: प्रीयन्तां मे ये केचित् पृथ्वीतले।
ये च हेलिमरीचिस्था ये न्तरे दिवि संस्थिता:।।
ये नदीषु महानागा ये सरस्वतिगामिन:।
ये च वापीतडागेषु तेषु सर्वेषु वै नम:।।’*
*अथ श्रीनागस्तुति:*
एतैत सर्पा: शिवकण्ठभूषा ।
लोकोपकाराय भुवं वहन्त: ।।
भूतै: समेता मणिभूषिताङ्गा: ।
गृह्णीत पूजां परमं नमो व: ।।
कल्याणरुपं फणिराजमग्र्यं ।
नानाफणामण्डलराजमानम् ।।
भक्त्यैकगम्यं जनताशरण्यं ।
यजाम्यहं न: स्वकुलाभिवृद्ध्यै । ।
।।अथ सर्पसूक्त ।।
विष्णु लोके च ये सर्पा: वासुकी प्रमुखाश्च ये ।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदश्च ।।१।।
रुद्र लोके च ये सर्पा: तक्षक: प्रमुखस्तथा
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।२।।
ब्रह्मलोकेषु ये सर्पा शेषनाग परोगमा:।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।३।।
इन्द्रलोकेषु ये सर्पा: वासुकि प्रमुखाद्य:।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।४।।
कद्रवेयश्च ये सर्पा: मातृभक्ति परायणा।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।४।।
इन्द्रलोकेषु ये सर्पा: तक्षका प्रमुखाद्य।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।५।।
सत्यलोकेषु ये सर्पा: वासुकिना च रक्षिता।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।६।।
मलये चैव ये सर्पा: कर्कोटक प्रमुखाद्य।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।७।।
पृथिव्यां चैव ये सर्पा: ये साकेत वासिता।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।८।।
सर्वग्रामेषु ये सर्पा: वसंतिषु संच्छिता।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।९।।
ग्रामे वा यदि वारण्ये ये सर्पप्रचरन्ति च ।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।१०।।
समुद्रतीरे ये सर्पाये सर्पा जंलवासिन:।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।११।।
रसातलेषु ये सर्पा: अनन्तादि महाबला:।
नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा।।१२।
।।अथ नवनाग स्तोत्रम ।।
अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलं
शन्खपालं ध्रूतराष्ट्रं च तक्षकं कालियं तथा
एतानि नव नामानि नागानाम च महात्मनं
सायमकाले पठेन्नीत्यं प्रातक्काले विशेषतः
तस्य विषभयं नास्ति सर्वत्र विजयी भवेत
।। इति श्री नवनागस्त्रोत्रं ।।
वैदिक मन्त्र
ॐ नमोस्तु सर्पेभ्योयेकेचपृथिवीमनु येsअन्तरिक्षेयेदिवितेब्भ्य: सर्पेब्भ्योनम: । याsइषवोयातुधानानांय्येवाव्वनस्प्पतिँरनु । येवावटेषुशेरतेतेब्भ्य: सर्पेब्भ्योनम: ।
येवा मीरोचनेदिवोयेवासूर्य्यस्यरश्मिषु । येषामप्पसुसदस्कृतन्तेब्भ्य: सर्पेब्भ्योनम: ।।
।। अथ ग्रह प्रत्याधिदेवता ।।
अनन्त भास्करं विद्यात् सोमं विद्यात् तु वासुकिम् ।
लोहितं तक्षकं विद्यात् बुधं कर्कोटकं स्मृतम् ।।
विद्यात् वृहस्पति पद्मं महापद्मं च भार्गवम् ।
शङ्खपालशतिं विद्यात् राहु कम्बलकं तथा ।
केतुश्च कालीयं विद्यात् इति प्रत्याधि देवता ।।
।। अथ ध्यानम ।।
अनन्तपद्म पत्राद्यं फणाननेकतो ज्वलम् ।
दिव्याम्बर धरं देवं रत्न कुण्डलमण्डितम् ।।१ ।।
नानारत्नपरिक्षिप्तं मुकुटं द्युतिरञ्जितम् ।
फणामणिसहश्रोद्यैरसंख्यै पन्नगोत्तमे ।। २ ।।
नाना कन्यासहस्त्रेण समन्तात् परिवारितम् ।
दिव्याभरण दीप्ताङ्गं दिव्यचन्दन चर्चितम् ।। ३ ।।
कालाग्निमिव दुर्धर्षं तेजसादित्य सन्निभम् ।
ब्रह्माण्डाधारभूतं त्वां यमुनातीरवासिनम् ।। ४ ।।
भजेsहं दोषशान्त्यैत्र पूजये कार्यसाधकम् ।
आगच्छ कालसर्पाख्यदोषं मम निवारय ।। ५ ।।
।। अथ कालसर्प अभिषेक मन्त्र ।।
यो सौ ब्रजधरो देव: आदित्यानां प्रभुर्मत: ।
सहस्त्रनयन: शक्रो राहुपीडा व्यपोहतु ।। १ ।।
मुखं य सर्व देवानां सप्तार्चि रमितद्युति: ।
कालसर्प कृतो दोष तस्य पीडां व्यपोहतु ।। २ ।।
य: कर्मसाक्षी लोकानां धर्मो महिष वाहन: ।
राहुकाल कृतां पीडा सर्व पीडा व्यपोहतु ।। ३ ।।
रक्षोगणाधिप: साक्षान्नीलाञ्जन समप्रभ: ।
खड्गहस्तोति भीमश्च ग्रहपीडां व्यपोहतु ।। ४ ।।
नागपाशधरोदेव: सदा मकरवाहन: ।
सजलाधिपतिर्देवो राहुपीडां व्यपोहतु ।। ५ ।।
प्राणरुपोहि लोकानां सदाकृष्ण मृगप्रिय: ।
कालसर्पोद्भवां पीडा ग्रहपीडां व्यपोहतु ।। ६ ।।
यो सौ निधिपतिर्देव: खड्गशूल गदाधर: ।
कालसर्पस्य कलुषं सर्वदोष व्यपोहतु ।। ७ ।।
यो साविन्दुधरो देव: पिनाकी वृषवाहन: ।
राहु केतु कृतं दोष स नाशयतु शंकर: ।। ८ ।।
।। अथ जलविसर्जनम् ।।
कालीयो नाम नागोsसौ कृष्णस्य पाद पांशुना ।
रक्षा तार्क्षेण सम्प्राप्त: सोsभयं हि ददातु न: ।। १ ।।
कालीयो नाम नागोsसौ विषरुपो भयंकर: ।
नारायणेन संपृष्टो सदा सं विधधातु न: ।। २ ।।
कालीयो नाम नागोsयं ज्ञातो सर्वे महाबली
अभयं प्राप्त कृष्णेन निर्भयो विचरत्यहि ।। ३ ।।
सो कालीय स्वदोषाच्च निर्भयं कुरु मां सदा ।
अनेन पूजनेनाथ प्रीतो सुखकरो भवेत् ।। ४ ।।
बलिं प्राप्य स्वकीयां हि आशिषं मे प्रयच्छतु ।
कालसर्पस्य दोषोsयं शान्तो भवतु सर्वदा ।। ५ ।।
तृप्तो नाग: प्रयच्छं मे धनधान्यादि सम्पद: ।
जले विहर त्वं नाग मां हि शान्तिप्रदो भव ।। ६ ।।
।। अथ नाग आवाहन ।।
अनन्त नाग मध्यमा
अनन्तं विप्रवर्गं च रक्त कुंकुम वर्णकम् ।
सहस्त्र फण संयुक्तं तं देवं प्रणमाम्यहम् ।। १ ।।
शेष नाग पूर्वमा
विप्रवर्गं श्वेतवर्णं सहस्त्रफणसंयुतम् ।
आवाहयाम्यहं देवं शेष वै विश्वरुपिणम् ।। २ ।।
वासुकी नाग आग्नेयमा
क्षत्रिय पीतवर्णं च फणैर्सप्तशतैर्युतम् ।
युक्तमतुंगकायं च वासुकी प्रणमाम्यहम् ।। ३ ।।
तक्षक नाग दक्षिणमा
वैश्यवर्गं नीलवर्णं फणै: पंचशतैर्युतम् ।
युक्तमुतुंग्कायं च तक्षकं प्रणमाम्यहम् ।। ४ ।।
कर्कोटक नाग नैऋत्यमा
शूद्रवर्गं श्वेतवर्णं शतत्रयफणैर्युतम् ।
युक्तमुत्तुंगकायं च कर्कोटं च नमाम्यहम् ।। ५ ।।
शंखपाल नाग पश्चिममा
शंखपालं क्षत्रीयं च पत्र सप्तशतै: फणै: ।
युक्तमुत्तुंग कायं च शिरसा प्रणमाम्यहम् ।। ६ ।।
नील नाग वायव्यमा
वैश्यवर्गं नीलवर्णं फणै: पंचशतैर्युतम् ।
युक्तमत्तुंगकायं च तं नीलं प्रणमाम्यहम् ।। ७ ।।
कम्बलक नाग उत्तरमा
कम्बलं शूद्रवर्णं च शतत्रयफणैर्युतम् ।
आवाहयामि नागेशं प्रणमामि पुन: पुन: ।। ८ ।।
महापद्म नाग इशानमा
वैश्यवर्गं नीलवर्णं पत्रं पंच शतैर्युतम् ।
युक्तमत्तुंग कायं च महापद्मं नमाम्यहम् ।। ९ ।।
उत्तरमा राहु
दक्षिणमा केतु
पुन: इशानमा मनसा देवी को स्थापना गर्नुपर्नेछ
*श्रीनागशान्तिस्तोत्रम्*
श्री गणेशाय नमः ।
श्री हाटकेश्वराय नमः ।
आरक्तेन शरीरेण रक्तान्तायतलोचनः ।
महाभोगकृताटोपः शङ्खाब्जकृतलाञ्छनः ॥ १॥
अनन्तो नागराजेन्द्रः शिवपादार्चने रतः ।
महापापविषं हत्वा शान्तिमाशु करोतु मे ॥ २॥
सुश्वेतेन तु देहेन सुश्वेतोत्पलशेखरः ।
चारुभोगकृताटोपो हारचारुविभूषणः ॥ ३॥
वासुकिर्नाम नागेन्द्रो रुद्रपूजापरो महान् ।
महापापं विषं हत्वा शान्तिमाशु ( शान्तिं आशु ) करोतु मे ॥ ४॥
अतिपीतेन देहेन विस्फुरद्भोगसम्पदा ।
तेजसाचाऽतिदीप्तेन कृतः स्वस्तिकलाञ्छनः ॥ ५॥
नागराट् तक्षकः श्रीमान्नागकोट्यासमन्वितः ।
करोतु मे महाशान्तिं सर्वदोषविषावहः ॥ ६॥
अतिकृष्णेन वर्णेन स्फुटो विकटमस्तकः ।
कण्ठे रेखात्रयोपेतो घोरदंष्ट्रायुधोद्यतः ॥ ७॥
कर्कोटको महानागो विषदर्पबलाऽन्वितः ।
विषशस्त्राग्निसन्तापं हत्वा शान्तिं करोतु मे ॥ ८॥
पद्मवर्णेन देहेन चारुपद्मायतेक्षणः ।
पञ्चबिन्दुकृताभासो ग्रीवायां शुभलक्षणः ॥ ९॥
ख्यातः पद्मो महानागो हरपादार्चने रतः ।
करोतु मे महाशान्तिं महापापं विषक्षयम् ॥ १०॥
पुण्डरीकनिभेनाऽपि देहेनाऽमिततेजसा ।
शङ्खशूलाब्जरुचिरैर्भूषितो मूर्ध्नि सर्वदा ॥ ११॥
महापद्मो महानागो नित्यं पशुपतौ रतः ।
विनिर्धूत(विनिहत्य) विषं घोरं शान्तिमाशु करोतु मे ॥ १२॥
श्यामेन देहभारेण श्रीमत्कमललोचनः ।
विषदर्पबलोन्मत्तो ग्रीवायामेकरेखया ॥ १३॥
शङ्खपालः श्रिया दीप्तः शिवपादाब्जपूजकः ।
महाविषं महापापं हत्वा शान्तिं करोतु मे ॥ १४॥
अतिगौरेण देहेन चन्द्रार्धकृतमस्तकः ।
दीप्तभोगकृताटोपः शुभलक्षणलक्षितः ॥ १५॥
कुलिको नागराजेशो नित्यं हरपरायणः ।
अपहृत्य विषं घोरं करोतु मम शान्तिकम् ॥ १६॥
अन्तरिक्षे च ये नागा ये नागाः स्वर्गसंस्थिताः ।
गिरिकन्दरदुर्गेषु ये नागा भूमिसंस्थिताः ॥ १७॥
पाताले ये स्थिता नागाः सर्वेप्यन्ये समाहिताः ।
रुद्रपादार्चने शान्ताः कुर्वन्तु मम शान्तिकम् ॥ १८॥
नागिन्यो नागपत्न्यश्च तथा कन्याः कुमारिकाः ।
शिवभक्ताः सुमनसः शान्तिं कुर्वन्तु मे सदा ॥ १९॥
यदिदं नागसंस्थानं कीर्तनाच्छ्रवणादपि ।
न तं सर्पा विहिंसन्ति न विषं क्रमते सदा ॥ २०॥
चिन्तितं सिध्यते(लभ्यते) नित्यं तथा पापपरिक्षयः ।
सिद्धिमाशु प्रयच्छन्ति सर्वविघ्न विवर्जिताः ॥ २१॥
*इति श्रीनागशान्तिस्तोत्रं सम्पूर्णम्*
*श्रीनागदेवताष्टोत्तरशतनामावलिः*
ॐ अनन्ताय नमः ।
ॐ आदिशेषाय नमः ।
ॐ अगदाय नमः ।
ॐ अखिलोर्वेचराय नमः ।
ॐ अमितविक्रमाय नमः ।
ॐ अनिमिषार्चिताय नमः ।
ॐ आदिवन्द्यानिवृत्तये नमः ।
ॐ विनायकोदरबद्धाय नमः ।
ॐ विष्णुप्रियाय नमः ।
ॐ वेदस्तुत्याय नमः ॥ १०॥
ॐ विहितधर्माय नमः ।
ॐ विषधराय नमः ।
ॐ शेषाय नमः ।
ॐ शत्रुसूदनाय नमः ।
ॐ अशेषपणामण्डलमण्डिताय नमः ।
ॐ अप्रतिहतानुग्रहदायाये नमः ।
ॐ अमिताचाराय नमः ।
ॐ अखण्डैश्वर्यसम्पन्नाय नमः ।
ॐ अमराहिपस्तुत्याय नमः ।
ॐ अघोररूपाय नमः ॥ २०॥
ॐ व्यालव्याय नमः ।
ॐ वासुकये नमः ।
ॐ वरप्रदायकाय नमः ।
ॐ वनचराय नमः ।
ॐ वंशवर्धनाय नमः ।
ॐ वासुदेवशयनाय नमः ।
ॐ वटवृक्षार्चिताय नमः ।
ॐ विप्रवेषधारिणे नमः ।
ॐ त्वरितागमनाय नमः ।
ॐ तमोरूपाय नमः ॥ ३०॥
ॐ दर्पीकराय नमः ।
ॐ धरणीधराय नमः ।
ॐ कश्यपात्मजाय नमः ।
ॐ कालरूपाय नमः ।
ॐ युगाधिपाय नमः ।
ॐ युगन्धराय नमः ।
ॐ रश्मिवन्ताय नमः ।
ॐ रम्यगात्राय नमः ।
ॐ केशवप्रियाय नमः ।
ॐ विश्वम्भराय नमः ॥ ४०॥
ॐ शङ्कराभरणाय नमः ।
ॐ शङ्खपालाय नमः ।
ॐ शम्भुप्रियाय नमः ।
ॐ षडाननाय नमः ।
ॐ पञ्चशिरसे नमः ।
ॐ पापनाशाय नमः ।
ॐ प्रमदाय नमः ।
ॐ प्रचण्डाय नमः ।
ॐ भक्तिवश्याय नमः ।
ॐ भक्तरक्षकाय नमः ॥ ५०॥
ॐ बहुशिरसे नमः ।
ॐ भाग्यवर्धनाय नमः ।
ॐ भवभीतिहराय नमः ।
ॐ तक्षकाय नमः ।
ॐ लोकत्रयाधीशाय नमः ।
ॐ शिवाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ पूर्णाय नमः ।
ॐ पुण्याय नमः ।
ॐ पुण्यकीर्तये नमः ॥ ६०॥
ॐ पटेशाय नमः ।
ॐ पारगाय नमः ।
ॐ निष्कलाय नमः ।
ॐ वरप्रदाय नमः ।
ॐ कर्कोटकाय नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ शान्ताय नमः ।
ॐ दान्ताय नमः ।
ॐ आदित्यमर्दनाय नमः ।
ॐ सर्वपूज्याय नमः ॥ ७०॥
ॐ सर्वाकाराय नमः ।
ॐ निराशायाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ ऐरावताय नमः ।
ॐ शरण्याय नमः ।
ॐ सर्वदायकाय नमः ।
ॐ धनञ्जयाय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ व्यक्तरूपाय नमः ।
ॐ तमोहराय नमः ॥ ८०॥
ॐ योगीश्वराय नमः ।
ॐ कल्याणाय नमः ।
ॐ वालाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ शङ्करानन्दकराय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जीवाय नमः ।
ॐ जयदाय नमः ।
ॐ जपप्रियाय नमः ।
ॐ विश्वरूपाय नमः ॥ ९०॥
ॐ विधिस्तुताय नमः ।
ॐ विधेन्द्रशिवसंस्तुत्याय नमः ।
ॐ श्रेयप्रदाय नमः ।
ॐ प्राणदाय नमः ।
ॐ विष्णुतल्पाय नमः ।
ॐ गुप्ताय नमः ।
ॐ गुप्तातराय नमः ।
ॐ रक्तवस्त्राय नमः ।
ॐ रक्तभूषाय नमः ।
ॐ भुजङ्गाय नमः ॥ १००॥
ॐ भयरूपाय नमः ।
ॐ सरीसृपाय नमः ।
ॐ सकलरूपाय नमः ।
ॐ कद्रुवासम्भूताय नमः ।
ॐ आधारविधिपथिकाय नमः ।
ॐ सुषुम्नाद्वारमध्यगाय नमः ।
ॐ फणिरत्नविभूषणाय नमः ।
ॐ नागेन्द्राय नमः ॥ १०८॥
*इति नागदेवताष्टोत्तरशतनामावलिः*
*ॐ नमःशिवाय*
*हर हर महादेव*
।।।।।।।*जय महाकाल*।।।।।।।
पंडित राज्यगुरु प्रभुलाल पी. वोरिया क्षत्रिय राजपूत जड़ेजा कुल गुर:-
PROFESSIONAL ASTROLOGER EXPERT IN:-
-: 1987 YEARS ASTROLOGY EXPERIENCE :-
(2 Gold Medalist in Astrology & Vastu Science)
" Opp. Shri Dhanlakshmi Strits , Marwar Strits, RAMESHWARM - 623526 ( TAMILANADU )
सेल नंबर: . + 91- 7010668409 / + 91- 7598240825 WHATSAPP नंबर : + 91 7598240825 ( तमिलनाडु )
Skype : astrologer85
Email: prabhurajyguru@gmail.com
आप इसी नंबर पर संपर्क/सन्देश करें...धन्यवाद..
नोट ये मेरा शोख नही हे मेरा जॉब हे कृप्या आप मुक्त सेवा के लिए कष्ट ना दे .....
जय द्वारकाधीश....
जय जय परशुरामजी...🙏🙏🙏